Declension table of ?dviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedviṣyamāṇam dviṣyamāṇe dviṣyamāṇāni
Vocativedviṣyamāṇa dviṣyamāṇe dviṣyamāṇāni
Accusativedviṣyamāṇam dviṣyamāṇe dviṣyamāṇāni
Instrumentaldviṣyamāṇena dviṣyamāṇābhyām dviṣyamāṇaiḥ
Dativedviṣyamāṇāya dviṣyamāṇābhyām dviṣyamāṇebhyaḥ
Ablativedviṣyamāṇāt dviṣyamāṇābhyām dviṣyamāṇebhyaḥ
Genitivedviṣyamāṇasya dviṣyamāṇayoḥ dviṣyamāṇānām
Locativedviṣyamāṇe dviṣyamāṇayoḥ dviṣyamāṇeṣu

Compound dviṣyamāṇa -

Adverb -dviṣyamāṇam -dviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria