Conjugation tables of paṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṭhāmi paṭhāvaḥ paṭhāmaḥ
Secondpaṭhasi paṭhathaḥ paṭhatha
Thirdpaṭhati paṭhataḥ paṭhanti


MiddleSingularDualPlural
Firstpaṭhe paṭhāvahe paṭhāmahe
Secondpaṭhase paṭhethe paṭhadhve
Thirdpaṭhate paṭhete paṭhante


PassiveSingularDualPlural
Firstpaṭhye paṭhyāvahe paṭhyāmahe
Secondpaṭhyase paṭhyethe paṭhyadhve
Thirdpaṭhyate paṭhyete paṭhyante


Imperfect

ActiveSingularDualPlural
Firstapaṭham apaṭhāva apaṭhāma
Secondapaṭhaḥ apaṭhatam apaṭhata
Thirdapaṭhat apaṭhatām apaṭhan


MiddleSingularDualPlural
Firstapaṭhe apaṭhāvahi apaṭhāmahi
Secondapaṭhathāḥ apaṭhethām apaṭhadhvam
Thirdapaṭhata apaṭhetām apaṭhanta


PassiveSingularDualPlural
Firstapaṭhye apaṭhyāvahi apaṭhyāmahi
Secondapaṭhyathāḥ apaṭhyethām apaṭhyadhvam
Thirdapaṭhyata apaṭhyetām apaṭhyanta


Optative

ActiveSingularDualPlural
Firstpaṭheyam paṭheva paṭhema
Secondpaṭheḥ paṭhetam paṭheta
Thirdpaṭhet paṭhetām paṭheyuḥ


MiddleSingularDualPlural
Firstpaṭheya paṭhevahi paṭhemahi
Secondpaṭhethāḥ paṭheyāthām paṭhedhvam
Thirdpaṭheta paṭheyātām paṭheran


PassiveSingularDualPlural
Firstpaṭhyeya paṭhyevahi paṭhyemahi
Secondpaṭhyethāḥ paṭhyeyāthām paṭhyedhvam
Thirdpaṭhyeta paṭhyeyātām paṭhyeran


Imperative

ActiveSingularDualPlural
Firstpaṭhāni paṭhāva paṭhāma
Secondpaṭha paṭhatam paṭhata
Thirdpaṭhatu paṭhatām paṭhantu


MiddleSingularDualPlural
Firstpaṭhai paṭhāvahai paṭhāmahai
Secondpaṭhasva paṭhethām paṭhadhvam
Thirdpaṭhatām paṭhetām paṭhantām


PassiveSingularDualPlural
Firstpaṭhyai paṭhyāvahai paṭhyāmahai
Secondpaṭhyasva paṭhyethām paṭhyadhvam
Thirdpaṭhyatām paṭhyetām paṭhyantām


Future

ActiveSingularDualPlural
Firstpaṭhiṣyāmi paṭhiṣyāvaḥ paṭhiṣyāmaḥ
Secondpaṭhiṣyasi paṭhiṣyathaḥ paṭhiṣyatha
Thirdpaṭhiṣyati paṭhiṣyataḥ paṭhiṣyanti


MiddleSingularDualPlural
Firstpaṭhiṣye paṭhiṣyāvahe paṭhiṣyāmahe
Secondpaṭhiṣyase paṭhiṣyethe paṭhiṣyadhve
Thirdpaṭhiṣyate paṭhiṣyete paṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṭhitāsmi paṭhitāsvaḥ paṭhitāsmaḥ
Secondpaṭhitāsi paṭhitāsthaḥ paṭhitāstha
Thirdpaṭhitā paṭhitārau paṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāṭha papaṭha peṭhiva peṭhima
Secondpeṭhitha papaṭṭha peṭhathuḥ peṭha
Thirdpapāṭha peṭhatuḥ peṭhuḥ


MiddleSingularDualPlural
Firstpeṭhe peṭhivahe peṭhimahe
Secondpeṭhiṣe peṭhāthe peṭhidhve
Thirdpeṭhe peṭhāte peṭhire


Aorist

ActiveSingularDualPlural
Firstapīpaṭham apāṭhiṣam apaṭhiṣam apīpaṭhāva apāṭhiṣva apaṭhiṣva apīpaṭhāma apāṭhiṣma apaṭhiṣma
Secondapīpaṭhaḥ apāṭhīḥ apaṭhīḥ apīpaṭhatam apāṭhiṣṭam apaṭhiṣṭam apīpaṭhata apāṭhiṣṭa apaṭhiṣṭa
Thirdapīpaṭhat apāṭhīt apaṭhīt apīpaṭhatām apāṭhiṣṭām apaṭhiṣṭām apīpaṭhan apāṭhiṣuḥ apaṭhiṣuḥ


MiddleSingularDualPlural
Firstapīpaṭhe apaṭhiṣi apīpaṭhāvahi apaṭhiṣvahi apīpaṭhāmahi apaṭhiṣmahi
Secondapīpaṭhathāḥ apaṭhiṣṭhāḥ apīpaṭhethām apaṭhiṣāthām apīpaṭhadhvam apaṭhidhvam
Thirdapīpaṭhata apaṭhiṣṭa apīpaṭhetām apaṭhiṣātām apīpaṭhanta apaṭhiṣata


Injunctive

ActiveSingularDualPlural
Firstpaṭhiṣam paṭhiṣva paṭhiṣma
Secondpaṭhīḥ paṭhiṣṭam paṭhiṣṭa
Thirdpaṭhīt paṭhiṣṭām paṭhiṣuḥ


MiddleSingularDualPlural
Firstpaṭhiṣi paṭhiṣvahi paṭhiṣmahi
Secondpaṭhiṣṭhāḥ paṭhiṣāthām paṭhidhvam
Thirdpaṭhiṣṭa paṭhiṣātām paṭhiṣata


Benedictive

ActiveSingularDualPlural
Firstpaṭhyāsam paṭhyāsva paṭhyāsma
Secondpaṭhyāḥ paṭhyāstam paṭhyāsta
Thirdpaṭhyāt paṭhyāstām paṭhyāsuḥ

Participles

Past Passive Participle
paṭhita m. n. paṭhitā f.

Past Active Participle
paṭhitavat m. n. paṭhitavatī f.

Present Active Participle
paṭhat m. n. paṭhantī f.

Present Middle Participle
paṭhamāna m. n. paṭhamānā f.

Present Passive Participle
paṭhyamāna m. n. paṭhyamānā f.

Future Active Participle
paṭhiṣyat m. n. paṭhiṣyantī f.

Future Middle Participle
paṭhiṣyamāṇa m. n. paṭhiṣyamāṇā f.

Future Passive Participle
paṭhitavya m. n. paṭhitavyā f.

Future Passive Participle
pāṭhya m. n. pāṭhyā f.

Future Passive Participle
paṭhanīya m. n. paṭhanīyā f.

Perfect Active Participle
peṭhivas m. n. peṭhuṣī f.

Perfect Middle Participle
peṭhāna m. n. peṭhānā f.

Indeclinable forms

Infinitive
paṭhitum

Absolutive
paṭhitvā

Absolutive
-paṭhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpāṭhayāmi pāṭhayāvaḥ pāṭhayāmaḥ
Secondpāṭhayasi pāṭhayathaḥ pāṭhayatha
Thirdpāṭhayati pāṭhayataḥ pāṭhayanti


MiddleSingularDualPlural
Firstpāṭhaye pāṭhayāvahe pāṭhayāmahe
Secondpāṭhayase pāṭhayethe pāṭhayadhve
Thirdpāṭhayate pāṭhayete pāṭhayante


PassiveSingularDualPlural
Firstpāṭhye pāṭhyāvahe pāṭhyāmahe
Secondpāṭhyase pāṭhyethe pāṭhyadhve
Thirdpāṭhyate pāṭhyete pāṭhyante


Imperfect

ActiveSingularDualPlural
Firstapāṭhayam apāṭhayāva apāṭhayāma
Secondapāṭhayaḥ apāṭhayatam apāṭhayata
Thirdapāṭhayat apāṭhayatām apāṭhayan


MiddleSingularDualPlural
Firstapāṭhaye apāṭhayāvahi apāṭhayāmahi
Secondapāṭhayathāḥ apāṭhayethām apāṭhayadhvam
Thirdapāṭhayata apāṭhayetām apāṭhayanta


PassiveSingularDualPlural
Firstapāṭhye apāṭhyāvahi apāṭhyāmahi
Secondapāṭhyathāḥ apāṭhyethām apāṭhyadhvam
Thirdapāṭhyata apāṭhyetām apāṭhyanta


Optative

ActiveSingularDualPlural
Firstpāṭhayeyam pāṭhayeva pāṭhayema
Secondpāṭhayeḥ pāṭhayetam pāṭhayeta
Thirdpāṭhayet pāṭhayetām pāṭhayeyuḥ


MiddleSingularDualPlural
Firstpāṭhayeya pāṭhayevahi pāṭhayemahi
Secondpāṭhayethāḥ pāṭhayeyāthām pāṭhayedhvam
Thirdpāṭhayeta pāṭhayeyātām pāṭhayeran


PassiveSingularDualPlural
Firstpāṭhyeya pāṭhyevahi pāṭhyemahi
Secondpāṭhyethāḥ pāṭhyeyāthām pāṭhyedhvam
Thirdpāṭhyeta pāṭhyeyātām pāṭhyeran


Imperative

ActiveSingularDualPlural
Firstpāṭhayāni pāṭhayāva pāṭhayāma
Secondpāṭhaya pāṭhayatam pāṭhayata
Thirdpāṭhayatu pāṭhayatām pāṭhayantu


MiddleSingularDualPlural
Firstpāṭhayai pāṭhayāvahai pāṭhayāmahai
Secondpāṭhayasva pāṭhayethām pāṭhayadhvam
Thirdpāṭhayatām pāṭhayetām pāṭhayantām


PassiveSingularDualPlural
Firstpāṭhyai pāṭhyāvahai pāṭhyāmahai
Secondpāṭhyasva pāṭhyethām pāṭhyadhvam
Thirdpāṭhyatām pāṭhyetām pāṭhyantām


Future

ActiveSingularDualPlural
Firstpāṭhayiṣyāmi pāṭhayiṣyāvaḥ pāṭhayiṣyāmaḥ
Secondpāṭhayiṣyasi pāṭhayiṣyathaḥ pāṭhayiṣyatha
Thirdpāṭhayiṣyati pāṭhayiṣyataḥ pāṭhayiṣyanti


MiddleSingularDualPlural
Firstpāṭhayiṣye pāṭhayiṣyāvahe pāṭhayiṣyāmahe
Secondpāṭhayiṣyase pāṭhayiṣyethe pāṭhayiṣyadhve
Thirdpāṭhayiṣyate pāṭhayiṣyete pāṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāṭhayitāsmi pāṭhayitāsvaḥ pāṭhayitāsmaḥ
Secondpāṭhayitāsi pāṭhayitāsthaḥ pāṭhayitāstha
Thirdpāṭhayitā pāṭhayitārau pāṭhayitāraḥ

Participles

Past Passive Participle
pāṭhita m. n. pāṭhitā f.

Past Active Participle
pāṭhitavat m. n. pāṭhitavatī f.

Present Active Participle
pāṭhayat m. n. pāṭhayantī f.

Present Middle Participle
pāṭhayamāna m. n. pāṭhayamānā f.

Present Passive Participle
pāṭhyamāna m. n. pāṭhyamānā f.

Future Active Participle
pāṭhayiṣyat m. n. pāṭhayiṣyantī f.

Future Middle Participle
pāṭhayiṣyamāṇa m. n. pāṭhayiṣyamāṇā f.

Future Passive Participle
pāṭhya m. n. pāṭhyā f.

Future Passive Participle
pāṭhanīya m. n. pāṭhanīyā f.

Future Passive Participle
pāṭhayitavya m. n. pāṭhayitavyā f.

Indeclinable forms

Infinitive
pāṭhayitum

Absolutive
pāṭhayitvā

Absolutive
-pāṭhya

Periphrastic Perfect
pāṭhayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstpāpaṭhmi pāpaṭhīmi pāpaṭhvaḥ pāpaṭhmaḥ
Secondpāpaṭhsi pāpaṭhīṣi pāpaṭṭhaḥ pāpaṭṭha
Thirdpāpaṭhīti pāpaṭṭhi pāpaṭṭhaḥ pāpaṭhati


MiddleSingularDualPlural
Firstpāpaṭhye pāpaṭhyāvahe pāpaṭhyāmahe
Secondpāpaṭhyase pāpaṭhyethe pāpaṭhyadhve
Thirdpāpaṭhyate pāpaṭhyete pāpaṭhyante


Imperfect

ActiveSingularDualPlural
Firstapāpaṭham apāpaṭhva apāpaṭhma
Secondapāpaṭhīḥ apāpaṭh apāpaṭṭham apāpaṭṭha
Thirdapāpaṭhīt apāpaṭh apāpaṭṭhām apāpaṭhuḥ


MiddleSingularDualPlural
Firstapāpaṭhye apāpaṭhyāvahi apāpaṭhyāmahi
Secondapāpaṭhyathāḥ apāpaṭhyethām apāpaṭhyadhvam
Thirdapāpaṭhyata apāpaṭhyetām apāpaṭhyanta


Optative

ActiveSingularDualPlural
Firstpāpaṭhyām pāpaṭhyāva pāpaṭhyāma
Secondpāpaṭhyāḥ pāpaṭhyātam pāpaṭhyāta
Thirdpāpaṭhyāt pāpaṭhyātām pāpaṭhyuḥ


MiddleSingularDualPlural
Firstpāpaṭhyeya pāpaṭhyevahi pāpaṭhyemahi
Secondpāpaṭhyethāḥ pāpaṭhyeyāthām pāpaṭhyedhvam
Thirdpāpaṭhyeta pāpaṭhyeyātām pāpaṭhyeran


Imperative

ActiveSingularDualPlural
Firstpāpaṭhāni pāpaṭhāva pāpaṭhāma
Secondpāpaḍhḍhi pāpaṭṭham pāpaṭṭha
Thirdpāpaṭhītu pāpaṭṭhu pāpaṭṭhām pāpaṭhatu


MiddleSingularDualPlural
Firstpāpaṭhyai pāpaṭhyāvahai pāpaṭhyāmahai
Secondpāpaṭhyasva pāpaṭhyethām pāpaṭhyadhvam
Thirdpāpaṭhyatām pāpaṭhyetām pāpaṭhyantām

Participles

Present Active Participle
pāpaṭhat m. n. pāpaṭhatī f.

Present Middle Participle
pāpaṭhyamāna m. n. pāpaṭhyamānā f.

Indeclinable forms

Periphrastic Perfect
pāpaṭhyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpipāṭhayiṣāmi pipaṭhiṣāmi pipāṭhayiṣāvaḥ pipaṭhiṣāvaḥ pipāṭhayiṣāmaḥ pipaṭhiṣāmaḥ
Secondpipāṭhayiṣasi pipaṭhiṣasi pipāṭhayiṣathaḥ pipaṭhiṣathaḥ pipāṭhayiṣatha pipaṭhiṣatha
Thirdpipāṭhayiṣati pipaṭhiṣati pipāṭhayiṣataḥ pipaṭhiṣataḥ pipāṭhayiṣanti pipaṭhiṣanti


PassiveSingularDualPlural
Firstpipāṭhayiṣye pipaṭhiṣye pipāṭhayiṣyāvahe pipaṭhiṣyāvahe pipāṭhayiṣyāmahe pipaṭhiṣyāmahe
Secondpipāṭhayiṣyase pipaṭhiṣyase pipāṭhayiṣyethe pipaṭhiṣyethe pipāṭhayiṣyadhve pipaṭhiṣyadhve
Thirdpipāṭhayiṣyate pipaṭhiṣyate pipāṭhayiṣyete pipaṭhiṣyete pipāṭhayiṣyante pipaṭhiṣyante


Imperfect

ActiveSingularDualPlural
Firstapipāṭhayiṣam apipaṭhiṣam apipāṭhayiṣāva apipaṭhiṣāva apipāṭhayiṣāma apipaṭhiṣāma
Secondapipāṭhayiṣaḥ apipaṭhiṣaḥ apipāṭhayiṣatam apipaṭhiṣatam apipāṭhayiṣata apipaṭhiṣata
Thirdapipāṭhayiṣat apipaṭhiṣat apipāṭhayiṣatām apipaṭhiṣatām apipāṭhayiṣan apipaṭhiṣan


PassiveSingularDualPlural
Firstapipāṭhayiṣye apipaṭhiṣye apipāṭhayiṣyāvahi apipaṭhiṣyāvahi apipāṭhayiṣyāmahi apipaṭhiṣyāmahi
Secondapipāṭhayiṣyathāḥ apipaṭhiṣyathāḥ apipāṭhayiṣyethām apipaṭhiṣyethām apipāṭhayiṣyadhvam apipaṭhiṣyadhvam
Thirdapipāṭhayiṣyata apipaṭhiṣyata apipāṭhayiṣyetām apipaṭhiṣyetām apipāṭhayiṣyanta apipaṭhiṣyanta


Optative

ActiveSingularDualPlural
Firstpipāṭhayiṣeyam pipaṭhiṣeyam pipāṭhayiṣeva pipaṭhiṣeva pipāṭhayiṣema pipaṭhiṣema
Secondpipāṭhayiṣeḥ pipaṭhiṣeḥ pipāṭhayiṣetam pipaṭhiṣetam pipāṭhayiṣeta pipaṭhiṣeta
Thirdpipāṭhayiṣet pipaṭhiṣet pipāṭhayiṣetām pipaṭhiṣetām pipāṭhayiṣeyuḥ pipaṭhiṣeyuḥ


PassiveSingularDualPlural
Firstpipāṭhayiṣyeya pipaṭhiṣyeya pipāṭhayiṣyevahi pipaṭhiṣyevahi pipāṭhayiṣyemahi pipaṭhiṣyemahi
Secondpipāṭhayiṣyethāḥ pipaṭhiṣyethāḥ pipāṭhayiṣyeyāthām pipaṭhiṣyeyāthām pipāṭhayiṣyedhvam pipaṭhiṣyedhvam
Thirdpipāṭhayiṣyeta pipaṭhiṣyeta pipāṭhayiṣyeyātām pipaṭhiṣyeyātām pipāṭhayiṣyeran pipaṭhiṣyeran


Imperative

ActiveSingularDualPlural
Firstpipāṭhayiṣāṇi pipaṭhiṣāṇi pipāṭhayiṣāva pipaṭhiṣāva pipāṭhayiṣāma pipaṭhiṣāma
Secondpipāṭhayiṣa pipaṭhiṣa pipāṭhayiṣatam pipaṭhiṣatam pipāṭhayiṣata pipaṭhiṣata
Thirdpipāṭhayiṣatu pipaṭhiṣatu pipāṭhayiṣatām pipaṭhiṣatām pipāṭhayiṣantu pipaṭhiṣantu


PassiveSingularDualPlural
Firstpipāṭhayiṣyai pipaṭhiṣyai pipāṭhayiṣyāvahai pipaṭhiṣyāvahai pipāṭhayiṣyāmahai pipaṭhiṣyāmahai
Secondpipāṭhayiṣyasva pipaṭhiṣyasva pipāṭhayiṣyethām pipaṭhiṣyethām pipāṭhayiṣyadhvam pipaṭhiṣyadhvam
Thirdpipāṭhayiṣyatām pipaṭhiṣyatām pipāṭhayiṣyetām pipaṭhiṣyetām pipāṭhayiṣyantām pipaṭhiṣyantām


Future

ActiveSingularDualPlural
Firstpipāṭhayiṣyāmi pipaṭhiṣyāmi pipāṭhayiṣyāvaḥ pipaṭhiṣyāvaḥ pipāṭhayiṣyāmaḥ pipaṭhiṣyāmaḥ
Secondpipāṭhayiṣyasi pipaṭhiṣyasi pipāṭhayiṣyathaḥ pipaṭhiṣyathaḥ pipāṭhayiṣyatha pipaṭhiṣyatha
Thirdpipāṭhayiṣyati pipaṭhiṣyati pipāṭhayiṣyataḥ pipaṭhiṣyataḥ pipāṭhayiṣyanti pipaṭhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpipāṭhayiṣitāsmi pipaṭhiṣitāsmi pipāṭhayiṣitāsvaḥ pipaṭhiṣitāsvaḥ pipāṭhayiṣitāsmaḥ pipaṭhiṣitāsmaḥ
Secondpipāṭhayiṣitāsi pipaṭhiṣitāsi pipāṭhayiṣitāsthaḥ pipaṭhiṣitāsthaḥ pipāṭhayiṣitāstha pipaṭhiṣitāstha
Thirdpipāṭhayiṣitā pipaṭhiṣitā pipāṭhayiṣitārau pipaṭhiṣitārau pipāṭhayiṣitāraḥ pipaṭhiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipipāṭhayiṣa pipipaṭhiṣa pipipāṭhayiṣiva pipipaṭhiṣiva pipipāṭhayiṣima pipipaṭhiṣima
Secondpipipāṭhayiṣitha pipipaṭhiṣitha pipipāṭhayiṣathuḥ pipipaṭhiṣathuḥ pipipāṭhayiṣa pipipaṭhiṣa
Thirdpipipāṭhayiṣa pipipaṭhiṣa pipipāṭhayiṣatuḥ pipipaṭhiṣatuḥ pipipāṭhayiṣuḥ pipipaṭhiṣuḥ

Participles

Past Passive Participle
pipaṭhiṣita m. n. pipaṭhiṣitā f.

Past Passive Participle
pipāṭhayiṣita m. n. pipāṭhayiṣitā f.

Past Active Participle
pipāṭhayiṣitavat m. n. pipāṭhayiṣitavatī f.

Past Active Participle
pipaṭhiṣitavat m. n. pipaṭhiṣitavatī f.

Present Active Participle
pipaṭhiṣat m. n. pipaṭhiṣantī f.

Present Active Participle
pipāṭhayiṣat m. n. pipāṭhayiṣantī f.

Present Passive Participle
pipaṭhiṣyamāṇa m. n. pipaṭhiṣyamāṇā f.

Present Passive Participle
pipāṭhayiṣyamāṇa m. n. pipāṭhayiṣyamāṇā f.

Future Active Participle
pipāṭhayiṣyat m. n. pipāṭhayiṣyantī f.

Future Active Participle
pipaṭhiṣyat m. n. pipaṭhiṣyantī f.

Future Passive Participle
pipāṭhayiṣaṇīya m. n. pipāṭhayiṣaṇīyā f.

Future Passive Participle
pipāṭhayiṣya m. n. pipāṭhayiṣyā f.

Future Passive Participle
pipāṭhayiṣitavya m. n. pipāṭhayiṣitavyā f.

Future Passive Participle
pipaṭhiṣaṇīya m. n. pipaṭhiṣaṇīyā f.

Future Passive Participle
pipaṭhiṣya m. n. pipaṭhiṣyā f.

Future Passive Participle
pipaṭhiṣitavya m. n. pipaṭhiṣitavyā f.

Perfect Active Participle
pipipaṭhiṣvas m. n. pipipaṭhiṣuṣī f.

Perfect Active Participle
pipipāṭhayiṣvas m. n. pipipāṭhayiṣuṣī f.

Indeclinable forms

Infinitive
pipāṭhayiṣitum

Infinitive
pipaṭhiṣitum

Absolutive
pipāṭhayiṣitvā

Absolutive
pipaṭhiṣitvā

Absolutive
-pipāṭhayiṣya

Absolutive
-pipaṭhiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria