Declension table of ?pipāṭhayiṣyā

Deva

FeminineSingularDualPlural
Nominativepipāṭhayiṣyā pipāṭhayiṣye pipāṭhayiṣyāḥ
Vocativepipāṭhayiṣye pipāṭhayiṣye pipāṭhayiṣyāḥ
Accusativepipāṭhayiṣyām pipāṭhayiṣye pipāṭhayiṣyāḥ
Instrumentalpipāṭhayiṣyayā pipāṭhayiṣyābhyām pipāṭhayiṣyābhiḥ
Dativepipāṭhayiṣyāyai pipāṭhayiṣyābhyām pipāṭhayiṣyābhyaḥ
Ablativepipāṭhayiṣyāyāḥ pipāṭhayiṣyābhyām pipāṭhayiṣyābhyaḥ
Genitivepipāṭhayiṣyāyāḥ pipāṭhayiṣyayoḥ pipāṭhayiṣyāṇām
Locativepipāṭhayiṣyāyām pipāṭhayiṣyayoḥ pipāṭhayiṣyāsu

Adverb -pipāṭhayiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria