Declension table of ?pipāṭhayiṣitavya

Deva

NeuterSingularDualPlural
Nominativepipāṭhayiṣitavyam pipāṭhayiṣitavye pipāṭhayiṣitavyāni
Vocativepipāṭhayiṣitavya pipāṭhayiṣitavye pipāṭhayiṣitavyāni
Accusativepipāṭhayiṣitavyam pipāṭhayiṣitavye pipāṭhayiṣitavyāni
Instrumentalpipāṭhayiṣitavyena pipāṭhayiṣitavyābhyām pipāṭhayiṣitavyaiḥ
Dativepipāṭhayiṣitavyāya pipāṭhayiṣitavyābhyām pipāṭhayiṣitavyebhyaḥ
Ablativepipāṭhayiṣitavyāt pipāṭhayiṣitavyābhyām pipāṭhayiṣitavyebhyaḥ
Genitivepipāṭhayiṣitavyasya pipāṭhayiṣitavyayoḥ pipāṭhayiṣitavyānām
Locativepipāṭhayiṣitavye pipāṭhayiṣitavyayoḥ pipāṭhayiṣitavyeṣu

Compound pipāṭhayiṣitavya -

Adverb -pipāṭhayiṣitavyam -pipāṭhayiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria