Declension table of ?pipaṭhiṣitavat

Deva

MasculineSingularDualPlural
Nominativepipaṭhiṣitavān pipaṭhiṣitavantau pipaṭhiṣitavantaḥ
Vocativepipaṭhiṣitavan pipaṭhiṣitavantau pipaṭhiṣitavantaḥ
Accusativepipaṭhiṣitavantam pipaṭhiṣitavantau pipaṭhiṣitavataḥ
Instrumentalpipaṭhiṣitavatā pipaṭhiṣitavadbhyām pipaṭhiṣitavadbhiḥ
Dativepipaṭhiṣitavate pipaṭhiṣitavadbhyām pipaṭhiṣitavadbhyaḥ
Ablativepipaṭhiṣitavataḥ pipaṭhiṣitavadbhyām pipaṭhiṣitavadbhyaḥ
Genitivepipaṭhiṣitavataḥ pipaṭhiṣitavatoḥ pipaṭhiṣitavatām
Locativepipaṭhiṣitavati pipaṭhiṣitavatoḥ pipaṭhiṣitavatsu

Compound pipaṭhiṣitavat -

Adverb -pipaṭhiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria