Declension table of ?pipaṭhiṣitavyā

Deva

FeminineSingularDualPlural
Nominativepipaṭhiṣitavyā pipaṭhiṣitavye pipaṭhiṣitavyāḥ
Vocativepipaṭhiṣitavye pipaṭhiṣitavye pipaṭhiṣitavyāḥ
Accusativepipaṭhiṣitavyām pipaṭhiṣitavye pipaṭhiṣitavyāḥ
Instrumentalpipaṭhiṣitavyayā pipaṭhiṣitavyābhyām pipaṭhiṣitavyābhiḥ
Dativepipaṭhiṣitavyāyai pipaṭhiṣitavyābhyām pipaṭhiṣitavyābhyaḥ
Ablativepipaṭhiṣitavyāyāḥ pipaṭhiṣitavyābhyām pipaṭhiṣitavyābhyaḥ
Genitivepipaṭhiṣitavyāyāḥ pipaṭhiṣitavyayoḥ pipaṭhiṣitavyānām
Locativepipaṭhiṣitavyāyām pipaṭhiṣitavyayoḥ pipaṭhiṣitavyāsu

Adverb -pipaṭhiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria