Declension table of ?pipāṭhayiṣya

Deva

NeuterSingularDualPlural
Nominativepipāṭhayiṣyam pipāṭhayiṣye pipāṭhayiṣyāṇi
Vocativepipāṭhayiṣya pipāṭhayiṣye pipāṭhayiṣyāṇi
Accusativepipāṭhayiṣyam pipāṭhayiṣye pipāṭhayiṣyāṇi
Instrumentalpipāṭhayiṣyeṇa pipāṭhayiṣyābhyām pipāṭhayiṣyaiḥ
Dativepipāṭhayiṣyāya pipāṭhayiṣyābhyām pipāṭhayiṣyebhyaḥ
Ablativepipāṭhayiṣyāt pipāṭhayiṣyābhyām pipāṭhayiṣyebhyaḥ
Genitivepipāṭhayiṣyasya pipāṭhayiṣyayoḥ pipāṭhayiṣyāṇām
Locativepipāṭhayiṣye pipāṭhayiṣyayoḥ pipāṭhayiṣyeṣu

Compound pipāṭhayiṣya -

Adverb -pipāṭhayiṣyam -pipāṭhayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria