Declension table of ?pāṭhayamāna

Deva

MasculineSingularDualPlural
Nominativepāṭhayamānaḥ pāṭhayamānau pāṭhayamānāḥ
Vocativepāṭhayamāna pāṭhayamānau pāṭhayamānāḥ
Accusativepāṭhayamānam pāṭhayamānau pāṭhayamānān
Instrumentalpāṭhayamānena pāṭhayamānābhyām pāṭhayamānaiḥ pāṭhayamānebhiḥ
Dativepāṭhayamānāya pāṭhayamānābhyām pāṭhayamānebhyaḥ
Ablativepāṭhayamānāt pāṭhayamānābhyām pāṭhayamānebhyaḥ
Genitivepāṭhayamānasya pāṭhayamānayoḥ pāṭhayamānānām
Locativepāṭhayamāne pāṭhayamānayoḥ pāṭhayamāneṣu

Compound pāṭhayamāna -

Adverb -pāṭhayamānam -pāṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria