Declension table of ?pipāṭhayiṣitavat

Deva

MasculineSingularDualPlural
Nominativepipāṭhayiṣitavān pipāṭhayiṣitavantau pipāṭhayiṣitavantaḥ
Vocativepipāṭhayiṣitavan pipāṭhayiṣitavantau pipāṭhayiṣitavantaḥ
Accusativepipāṭhayiṣitavantam pipāṭhayiṣitavantau pipāṭhayiṣitavataḥ
Instrumentalpipāṭhayiṣitavatā pipāṭhayiṣitavadbhyām pipāṭhayiṣitavadbhiḥ
Dativepipāṭhayiṣitavate pipāṭhayiṣitavadbhyām pipāṭhayiṣitavadbhyaḥ
Ablativepipāṭhayiṣitavataḥ pipāṭhayiṣitavadbhyām pipāṭhayiṣitavadbhyaḥ
Genitivepipāṭhayiṣitavataḥ pipāṭhayiṣitavatoḥ pipāṭhayiṣitavatām
Locativepipāṭhayiṣitavati pipāṭhayiṣitavatoḥ pipāṭhayiṣitavatsu

Compound pipāṭhayiṣitavat -

Adverb -pipāṭhayiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria