Declension table of ?pipaṭhiṣat

Deva

NeuterSingularDualPlural
Nominativepipaṭhiṣat pipaṭhiṣantī pipaṭhiṣatī pipaṭhiṣanti
Vocativepipaṭhiṣat pipaṭhiṣantī pipaṭhiṣatī pipaṭhiṣanti
Accusativepipaṭhiṣat pipaṭhiṣantī pipaṭhiṣatī pipaṭhiṣanti
Instrumentalpipaṭhiṣatā pipaṭhiṣadbhyām pipaṭhiṣadbhiḥ
Dativepipaṭhiṣate pipaṭhiṣadbhyām pipaṭhiṣadbhyaḥ
Ablativepipaṭhiṣataḥ pipaṭhiṣadbhyām pipaṭhiṣadbhyaḥ
Genitivepipaṭhiṣataḥ pipaṭhiṣatoḥ pipaṭhiṣatām
Locativepipaṭhiṣati pipaṭhiṣatoḥ pipaṭhiṣatsu

Adverb -pipaṭhiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria