Declension table of ?pipaṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepipaṭhiṣyamāṇā pipaṭhiṣyamāṇe pipaṭhiṣyamāṇāḥ
Vocativepipaṭhiṣyamāṇe pipaṭhiṣyamāṇe pipaṭhiṣyamāṇāḥ
Accusativepipaṭhiṣyamāṇām pipaṭhiṣyamāṇe pipaṭhiṣyamāṇāḥ
Instrumentalpipaṭhiṣyamāṇayā pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇābhiḥ
Dativepipaṭhiṣyamāṇāyai pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇābhyaḥ
Ablativepipaṭhiṣyamāṇāyāḥ pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇābhyaḥ
Genitivepipaṭhiṣyamāṇāyāḥ pipaṭhiṣyamāṇayoḥ pipaṭhiṣyamāṇānām
Locativepipaṭhiṣyamāṇāyām pipaṭhiṣyamāṇayoḥ pipaṭhiṣyamāṇāsu

Adverb -pipaṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria