Declension table of ?pāṭhitavatī

Deva

FeminineSingularDualPlural
Nominativepāṭhitavatī pāṭhitavatyau pāṭhitavatyaḥ
Vocativepāṭhitavati pāṭhitavatyau pāṭhitavatyaḥ
Accusativepāṭhitavatīm pāṭhitavatyau pāṭhitavatīḥ
Instrumentalpāṭhitavatyā pāṭhitavatībhyām pāṭhitavatībhiḥ
Dativepāṭhitavatyai pāṭhitavatībhyām pāṭhitavatībhyaḥ
Ablativepāṭhitavatyāḥ pāṭhitavatībhyām pāṭhitavatībhyaḥ
Genitivepāṭhitavatyāḥ pāṭhitavatyoḥ pāṭhitavatīnām
Locativepāṭhitavatyām pāṭhitavatyoḥ pāṭhitavatīṣu

Compound pāṭhitavati - pāṭhitavatī -

Adverb -pāṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria