Declension table of ?pipaṭhiṣitavatī

Deva

FeminineSingularDualPlural
Nominativepipaṭhiṣitavatī pipaṭhiṣitavatyau pipaṭhiṣitavatyaḥ
Vocativepipaṭhiṣitavati pipaṭhiṣitavatyau pipaṭhiṣitavatyaḥ
Accusativepipaṭhiṣitavatīm pipaṭhiṣitavatyau pipaṭhiṣitavatīḥ
Instrumentalpipaṭhiṣitavatyā pipaṭhiṣitavatībhyām pipaṭhiṣitavatībhiḥ
Dativepipaṭhiṣitavatyai pipaṭhiṣitavatībhyām pipaṭhiṣitavatībhyaḥ
Ablativepipaṭhiṣitavatyāḥ pipaṭhiṣitavatībhyām pipaṭhiṣitavatībhyaḥ
Genitivepipaṭhiṣitavatyāḥ pipaṭhiṣitavatyoḥ pipaṭhiṣitavatīnām
Locativepipaṭhiṣitavatyām pipaṭhiṣitavatyoḥ pipaṭhiṣitavatīṣu

Compound pipaṭhiṣitavati - pipaṭhiṣitavatī -

Adverb -pipaṭhiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria