Declension table of ?paṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṭhiṣyantī paṭhiṣyantyau paṭhiṣyantyaḥ
Vocativepaṭhiṣyanti paṭhiṣyantyau paṭhiṣyantyaḥ
Accusativepaṭhiṣyantīm paṭhiṣyantyau paṭhiṣyantīḥ
Instrumentalpaṭhiṣyantyā paṭhiṣyantībhyām paṭhiṣyantībhiḥ
Dativepaṭhiṣyantyai paṭhiṣyantībhyām paṭhiṣyantībhyaḥ
Ablativepaṭhiṣyantyāḥ paṭhiṣyantībhyām paṭhiṣyantībhyaḥ
Genitivepaṭhiṣyantyāḥ paṭhiṣyantyoḥ paṭhiṣyantīnām
Locativepaṭhiṣyantyām paṭhiṣyantyoḥ paṭhiṣyantīṣu

Compound paṭhiṣyanti - paṭhiṣyantī -

Adverb -paṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria