Declension table of ?pipāṭhayiṣat

Deva

MasculineSingularDualPlural
Nominativepipāṭhayiṣan pipāṭhayiṣantau pipāṭhayiṣantaḥ
Vocativepipāṭhayiṣan pipāṭhayiṣantau pipāṭhayiṣantaḥ
Accusativepipāṭhayiṣantam pipāṭhayiṣantau pipāṭhayiṣataḥ
Instrumentalpipāṭhayiṣatā pipāṭhayiṣadbhyām pipāṭhayiṣadbhiḥ
Dativepipāṭhayiṣate pipāṭhayiṣadbhyām pipāṭhayiṣadbhyaḥ
Ablativepipāṭhayiṣataḥ pipāṭhayiṣadbhyām pipāṭhayiṣadbhyaḥ
Genitivepipāṭhayiṣataḥ pipāṭhayiṣatoḥ pipāṭhayiṣatām
Locativepipāṭhayiṣati pipāṭhayiṣatoḥ pipāṭhayiṣatsu

Compound pipāṭhayiṣat -

Adverb -pipāṭhayiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria