Declension table of ?peṭhānā

Deva

FeminineSingularDualPlural
Nominativepeṭhānā peṭhāne peṭhānāḥ
Vocativepeṭhāne peṭhāne peṭhānāḥ
Accusativepeṭhānām peṭhāne peṭhānāḥ
Instrumentalpeṭhānayā peṭhānābhyām peṭhānābhiḥ
Dativepeṭhānāyai peṭhānābhyām peṭhānābhyaḥ
Ablativepeṭhānāyāḥ peṭhānābhyām peṭhānābhyaḥ
Genitivepeṭhānāyāḥ peṭhānayoḥ peṭhānānām
Locativepeṭhānāyām peṭhānayoḥ peṭhānāsu

Adverb -peṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria