Declension table of ?pipāṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepipāṭhayiṣyamāṇā pipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇāḥ
Vocativepipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇāḥ
Accusativepipāṭhayiṣyamāṇām pipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇāḥ
Instrumentalpipāṭhayiṣyamāṇayā pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇābhiḥ
Dativepipāṭhayiṣyamāṇāyai pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇābhyaḥ
Ablativepipāṭhayiṣyamāṇāyāḥ pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇābhyaḥ
Genitivepipāṭhayiṣyamāṇāyāḥ pipāṭhayiṣyamāṇayoḥ pipāṭhayiṣyamāṇānām
Locativepipāṭhayiṣyamāṇāyām pipāṭhayiṣyamāṇayoḥ pipāṭhayiṣyamāṇāsu

Adverb -pipāṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria