Declension table of ?pipāṭhayiṣaṇīya

Deva

NeuterSingularDualPlural
Nominativepipāṭhayiṣaṇīyam pipāṭhayiṣaṇīye pipāṭhayiṣaṇīyāni
Vocativepipāṭhayiṣaṇīya pipāṭhayiṣaṇīye pipāṭhayiṣaṇīyāni
Accusativepipāṭhayiṣaṇīyam pipāṭhayiṣaṇīye pipāṭhayiṣaṇīyāni
Instrumentalpipāṭhayiṣaṇīyena pipāṭhayiṣaṇīyābhyām pipāṭhayiṣaṇīyaiḥ
Dativepipāṭhayiṣaṇīyāya pipāṭhayiṣaṇīyābhyām pipāṭhayiṣaṇīyebhyaḥ
Ablativepipāṭhayiṣaṇīyāt pipāṭhayiṣaṇīyābhyām pipāṭhayiṣaṇīyebhyaḥ
Genitivepipāṭhayiṣaṇīyasya pipāṭhayiṣaṇīyayoḥ pipāṭhayiṣaṇīyānām
Locativepipāṭhayiṣaṇīye pipāṭhayiṣaṇīyayoḥ pipāṭhayiṣaṇīyeṣu

Compound pipāṭhayiṣaṇīya -

Adverb -pipāṭhayiṣaṇīyam -pipāṭhayiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria