Declension table of ?pipaṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepipaṭhiṣyamāṇaḥ pipaṭhiṣyamāṇau pipaṭhiṣyamāṇāḥ
Vocativepipaṭhiṣyamāṇa pipaṭhiṣyamāṇau pipaṭhiṣyamāṇāḥ
Accusativepipaṭhiṣyamāṇam pipaṭhiṣyamāṇau pipaṭhiṣyamāṇān
Instrumentalpipaṭhiṣyamāṇena pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇaiḥ pipaṭhiṣyamāṇebhiḥ
Dativepipaṭhiṣyamāṇāya pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇebhyaḥ
Ablativepipaṭhiṣyamāṇāt pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇebhyaḥ
Genitivepipaṭhiṣyamāṇasya pipaṭhiṣyamāṇayoḥ pipaṭhiṣyamāṇānām
Locativepipaṭhiṣyamāṇe pipaṭhiṣyamāṇayoḥ pipaṭhiṣyamāṇeṣu

Compound pipaṭhiṣyamāṇa -

Adverb -pipaṭhiṣyamāṇam -pipaṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria