Declension table of ?paṭhat

Deva

MasculineSingularDualPlural
Nominativepaṭhan paṭhantau paṭhantaḥ
Vocativepaṭhan paṭhantau paṭhantaḥ
Accusativepaṭhantam paṭhantau paṭhataḥ
Instrumentalpaṭhatā paṭhadbhyām paṭhadbhiḥ
Dativepaṭhate paṭhadbhyām paṭhadbhyaḥ
Ablativepaṭhataḥ paṭhadbhyām paṭhadbhyaḥ
Genitivepaṭhataḥ paṭhatoḥ paṭhatām
Locativepaṭhati paṭhatoḥ paṭhatsu

Compound paṭhat -

Adverb -paṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria