Declension table of pāṭhita

Deva

NeuterSingularDualPlural
Nominativepāṭhitam pāṭhite pāṭhitāni
Vocativepāṭhita pāṭhite pāṭhitāni
Accusativepāṭhitam pāṭhite pāṭhitāni
Instrumentalpāṭhitena pāṭhitābhyām pāṭhitaiḥ
Dativepāṭhitāya pāṭhitābhyām pāṭhitebhyaḥ
Ablativepāṭhitāt pāṭhitābhyām pāṭhitebhyaḥ
Genitivepāṭhitasya pāṭhitayoḥ pāṭhitānām
Locativepāṭhite pāṭhitayoḥ pāṭhiteṣu

Compound pāṭhita -

Adverb -pāṭhitam -pāṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria