Declension table of ?paṭhitavat

Deva

MasculineSingularDualPlural
Nominativepaṭhitavān paṭhitavantau paṭhitavantaḥ
Vocativepaṭhitavan paṭhitavantau paṭhitavantaḥ
Accusativepaṭhitavantam paṭhitavantau paṭhitavataḥ
Instrumentalpaṭhitavatā paṭhitavadbhyām paṭhitavadbhiḥ
Dativepaṭhitavate paṭhitavadbhyām paṭhitavadbhyaḥ
Ablativepaṭhitavataḥ paṭhitavadbhyām paṭhitavadbhyaḥ
Genitivepaṭhitavataḥ paṭhitavatoḥ paṭhitavatām
Locativepaṭhitavati paṭhitavatoḥ paṭhitavatsu

Compound paṭhitavat -

Adverb -paṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria