Declension table of ?pāṭhayitavya

Deva

NeuterSingularDualPlural
Nominativepāṭhayitavyam pāṭhayitavye pāṭhayitavyāni
Vocativepāṭhayitavya pāṭhayitavye pāṭhayitavyāni
Accusativepāṭhayitavyam pāṭhayitavye pāṭhayitavyāni
Instrumentalpāṭhayitavyena pāṭhayitavyābhyām pāṭhayitavyaiḥ
Dativepāṭhayitavyāya pāṭhayitavyābhyām pāṭhayitavyebhyaḥ
Ablativepāṭhayitavyāt pāṭhayitavyābhyām pāṭhayitavyebhyaḥ
Genitivepāṭhayitavyasya pāṭhayitavyayoḥ pāṭhayitavyānām
Locativepāṭhayitavye pāṭhayitavyayoḥ pāṭhayitavyeṣu

Compound pāṭhayitavya -

Adverb -pāṭhayitavyam -pāṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria