Declension table of ?peṭhāna

Deva

MasculineSingularDualPlural
Nominativepeṭhānaḥ peṭhānau peṭhānāḥ
Vocativepeṭhāna peṭhānau peṭhānāḥ
Accusativepeṭhānam peṭhānau peṭhānān
Instrumentalpeṭhānena peṭhānābhyām peṭhānaiḥ peṭhānebhiḥ
Dativepeṭhānāya peṭhānābhyām peṭhānebhyaḥ
Ablativepeṭhānāt peṭhānābhyām peṭhānebhyaḥ
Genitivepeṭhānasya peṭhānayoḥ peṭhānānām
Locativepeṭhāne peṭhānayoḥ peṭhāneṣu

Compound peṭhāna -

Adverb -peṭhānam -peṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria