Declension table of ?pāṭhayamānā

Deva

FeminineSingularDualPlural
Nominativepāṭhayamānā pāṭhayamāne pāṭhayamānāḥ
Vocativepāṭhayamāne pāṭhayamāne pāṭhayamānāḥ
Accusativepāṭhayamānām pāṭhayamāne pāṭhayamānāḥ
Instrumentalpāṭhayamānayā pāṭhayamānābhyām pāṭhayamānābhiḥ
Dativepāṭhayamānāyai pāṭhayamānābhyām pāṭhayamānābhyaḥ
Ablativepāṭhayamānāyāḥ pāṭhayamānābhyām pāṭhayamānābhyaḥ
Genitivepāṭhayamānāyāḥ pāṭhayamānayoḥ pāṭhayamānānām
Locativepāṭhayamānāyām pāṭhayamānayoḥ pāṭhayamānāsu

Adverb -pāṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria