Declension table of ?pāṭhyamāna

Deva

NeuterSingularDualPlural
Nominativepāṭhyamānam pāṭhyamāne pāṭhyamānāni
Vocativepāṭhyamāna pāṭhyamāne pāṭhyamānāni
Accusativepāṭhyamānam pāṭhyamāne pāṭhyamānāni
Instrumentalpāṭhyamānena pāṭhyamānābhyām pāṭhyamānaiḥ
Dativepāṭhyamānāya pāṭhyamānābhyām pāṭhyamānebhyaḥ
Ablativepāṭhyamānāt pāṭhyamānābhyām pāṭhyamānebhyaḥ
Genitivepāṭhyamānasya pāṭhyamānayoḥ pāṭhyamānānām
Locativepāṭhyamāne pāṭhyamānayoḥ pāṭhyamāneṣu

Compound pāṭhyamāna -

Adverb -pāṭhyamānam -pāṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria