Declension table of ?pipāṭhayiṣantī

Deva

FeminineSingularDualPlural
Nominativepipāṭhayiṣantī pipāṭhayiṣantyau pipāṭhayiṣantyaḥ
Vocativepipāṭhayiṣanti pipāṭhayiṣantyau pipāṭhayiṣantyaḥ
Accusativepipāṭhayiṣantīm pipāṭhayiṣantyau pipāṭhayiṣantīḥ
Instrumentalpipāṭhayiṣantyā pipāṭhayiṣantībhyām pipāṭhayiṣantībhiḥ
Dativepipāṭhayiṣantyai pipāṭhayiṣantībhyām pipāṭhayiṣantībhyaḥ
Ablativepipāṭhayiṣantyāḥ pipāṭhayiṣantībhyām pipāṭhayiṣantībhyaḥ
Genitivepipāṭhayiṣantyāḥ pipāṭhayiṣantyoḥ pipāṭhayiṣantīnām
Locativepipāṭhayiṣantyām pipāṭhayiṣantyoḥ pipāṭhayiṣantīṣu

Compound pipāṭhayiṣanti - pipāṭhayiṣantī -

Adverb -pipāṭhayiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria