Declension table of ?pipāṭhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepipāṭhayiṣyamāṇaḥ pipāṭhayiṣyamāṇau pipāṭhayiṣyamāṇāḥ
Vocativepipāṭhayiṣyamāṇa pipāṭhayiṣyamāṇau pipāṭhayiṣyamāṇāḥ
Accusativepipāṭhayiṣyamāṇam pipāṭhayiṣyamāṇau pipāṭhayiṣyamāṇān
Instrumentalpipāṭhayiṣyamāṇena pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇaiḥ pipāṭhayiṣyamāṇebhiḥ
Dativepipāṭhayiṣyamāṇāya pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇebhyaḥ
Ablativepipāṭhayiṣyamāṇāt pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇebhyaḥ
Genitivepipāṭhayiṣyamāṇasya pipāṭhayiṣyamāṇayoḥ pipāṭhayiṣyamāṇānām
Locativepipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇayoḥ pipāṭhayiṣyamāṇeṣu

Compound pipāṭhayiṣyamāṇa -

Adverb -pipāṭhayiṣyamāṇam -pipāṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria