Declension table of ?pipaṭhiṣya

Deva

NeuterSingularDualPlural
Nominativepipaṭhiṣyam pipaṭhiṣye pipaṭhiṣyāṇi
Vocativepipaṭhiṣya pipaṭhiṣye pipaṭhiṣyāṇi
Accusativepipaṭhiṣyam pipaṭhiṣye pipaṭhiṣyāṇi
Instrumentalpipaṭhiṣyeṇa pipaṭhiṣyābhyām pipaṭhiṣyaiḥ
Dativepipaṭhiṣyāya pipaṭhiṣyābhyām pipaṭhiṣyebhyaḥ
Ablativepipaṭhiṣyāt pipaṭhiṣyābhyām pipaṭhiṣyebhyaḥ
Genitivepipaṭhiṣyasya pipaṭhiṣyayoḥ pipaṭhiṣyāṇām
Locativepipaṭhiṣye pipaṭhiṣyayoḥ pipaṭhiṣyeṣu

Compound pipaṭhiṣya -

Adverb -pipaṭhiṣyam -pipaṭhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria