Declension table of ?pipāṭhayiṣita

Deva

NeuterSingularDualPlural
Nominativepipāṭhayiṣitam pipāṭhayiṣite pipāṭhayiṣitāni
Vocativepipāṭhayiṣita pipāṭhayiṣite pipāṭhayiṣitāni
Accusativepipāṭhayiṣitam pipāṭhayiṣite pipāṭhayiṣitāni
Instrumentalpipāṭhayiṣitena pipāṭhayiṣitābhyām pipāṭhayiṣitaiḥ
Dativepipāṭhayiṣitāya pipāṭhayiṣitābhyām pipāṭhayiṣitebhyaḥ
Ablativepipāṭhayiṣitāt pipāṭhayiṣitābhyām pipāṭhayiṣitebhyaḥ
Genitivepipāṭhayiṣitasya pipāṭhayiṣitayoḥ pipāṭhayiṣitānām
Locativepipāṭhayiṣite pipāṭhayiṣitayoḥ pipāṭhayiṣiteṣu

Compound pipāṭhayiṣita -

Adverb -pipāṭhayiṣitam -pipāṭhayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria