Declension table of ?pipāṭhayiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativepipāṭhayiṣaṇīyā pipāṭhayiṣaṇīye pipāṭhayiṣaṇīyāḥ
Vocativepipāṭhayiṣaṇīye pipāṭhayiṣaṇīye pipāṭhayiṣaṇīyāḥ
Accusativepipāṭhayiṣaṇīyām pipāṭhayiṣaṇīye pipāṭhayiṣaṇīyāḥ
Instrumentalpipāṭhayiṣaṇīyayā pipāṭhayiṣaṇīyābhyām pipāṭhayiṣaṇīyābhiḥ
Dativepipāṭhayiṣaṇīyāyai pipāṭhayiṣaṇīyābhyām pipāṭhayiṣaṇīyābhyaḥ
Ablativepipāṭhayiṣaṇīyāyāḥ pipāṭhayiṣaṇīyābhyām pipāṭhayiṣaṇīyābhyaḥ
Genitivepipāṭhayiṣaṇīyāyāḥ pipāṭhayiṣaṇīyayoḥ pipāṭhayiṣaṇīyānām
Locativepipāṭhayiṣaṇīyāyām pipāṭhayiṣaṇīyayoḥ pipāṭhayiṣaṇīyāsu

Adverb -pipāṭhayiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria