Declension table of ?pāpaṭhyamānā

Deva

FeminineSingularDualPlural
Nominativepāpaṭhyamānā pāpaṭhyamāne pāpaṭhyamānāḥ
Vocativepāpaṭhyamāne pāpaṭhyamāne pāpaṭhyamānāḥ
Accusativepāpaṭhyamānām pāpaṭhyamāne pāpaṭhyamānāḥ
Instrumentalpāpaṭhyamānayā pāpaṭhyamānābhyām pāpaṭhyamānābhiḥ
Dativepāpaṭhyamānāyai pāpaṭhyamānābhyām pāpaṭhyamānābhyaḥ
Ablativepāpaṭhyamānāyāḥ pāpaṭhyamānābhyām pāpaṭhyamānābhyaḥ
Genitivepāpaṭhyamānāyāḥ pāpaṭhyamānayoḥ pāpaṭhyamānānām
Locativepāpaṭhyamānāyām pāpaṭhyamānayoḥ pāpaṭhyamānāsu

Adverb -pāpaṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria