Declension table of ?pāṭhayat

Deva

MasculineSingularDualPlural
Nominativepāṭhayan pāṭhayantau pāṭhayantaḥ
Vocativepāṭhayan pāṭhayantau pāṭhayantaḥ
Accusativepāṭhayantam pāṭhayantau pāṭhayataḥ
Instrumentalpāṭhayatā pāṭhayadbhyām pāṭhayadbhiḥ
Dativepāṭhayate pāṭhayadbhyām pāṭhayadbhyaḥ
Ablativepāṭhayataḥ pāṭhayadbhyām pāṭhayadbhyaḥ
Genitivepāṭhayataḥ pāṭhayatoḥ pāṭhayatām
Locativepāṭhayati pāṭhayatoḥ pāṭhayatsu

Compound pāṭhayat -

Adverb -pāṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria