Declension table of ?pāṭhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepāṭhayiṣyamāṇam pāṭhayiṣyamāṇe pāṭhayiṣyamāṇāni
Vocativepāṭhayiṣyamāṇa pāṭhayiṣyamāṇe pāṭhayiṣyamāṇāni
Accusativepāṭhayiṣyamāṇam pāṭhayiṣyamāṇe pāṭhayiṣyamāṇāni
Instrumentalpāṭhayiṣyamāṇena pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇaiḥ
Dativepāṭhayiṣyamāṇāya pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇebhyaḥ
Ablativepāṭhayiṣyamāṇāt pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇebhyaḥ
Genitivepāṭhayiṣyamāṇasya pāṭhayiṣyamāṇayoḥ pāṭhayiṣyamāṇānām
Locativepāṭhayiṣyamāṇe pāṭhayiṣyamāṇayoḥ pāṭhayiṣyamāṇeṣu

Compound pāṭhayiṣyamāṇa -

Adverb -pāṭhayiṣyamāṇam -pāṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria