Declension table of ?pipaṭhiṣita

Deva

NeuterSingularDualPlural
Nominativepipaṭhiṣitam pipaṭhiṣite pipaṭhiṣitāni
Vocativepipaṭhiṣita pipaṭhiṣite pipaṭhiṣitāni
Accusativepipaṭhiṣitam pipaṭhiṣite pipaṭhiṣitāni
Instrumentalpipaṭhiṣitena pipaṭhiṣitābhyām pipaṭhiṣitaiḥ
Dativepipaṭhiṣitāya pipaṭhiṣitābhyām pipaṭhiṣitebhyaḥ
Ablativepipaṭhiṣitāt pipaṭhiṣitābhyām pipaṭhiṣitebhyaḥ
Genitivepipaṭhiṣitasya pipaṭhiṣitayoḥ pipaṭhiṣitānām
Locativepipaṭhiṣite pipaṭhiṣitayoḥ pipaṭhiṣiteṣu

Compound pipaṭhiṣita -

Adverb -pipaṭhiṣitam -pipaṭhiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria