Declension table of ?pipāṭhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepipāṭhayiṣyamāṇam pipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇāni
Vocativepipāṭhayiṣyamāṇa pipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇāni
Accusativepipāṭhayiṣyamāṇam pipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇāni
Instrumentalpipāṭhayiṣyamāṇena pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇaiḥ
Dativepipāṭhayiṣyamāṇāya pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇebhyaḥ
Ablativepipāṭhayiṣyamāṇāt pipāṭhayiṣyamāṇābhyām pipāṭhayiṣyamāṇebhyaḥ
Genitivepipāṭhayiṣyamāṇasya pipāṭhayiṣyamāṇayoḥ pipāṭhayiṣyamāṇānām
Locativepipāṭhayiṣyamāṇe pipāṭhayiṣyamāṇayoḥ pipāṭhayiṣyamāṇeṣu

Compound pipāṭhayiṣyamāṇa -

Adverb -pipāṭhayiṣyamāṇam -pipāṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria