Declension table of paṭhyamāna

Deva

MasculineSingularDualPlural
Nominativepaṭhyamānaḥ paṭhyamānau paṭhyamānāḥ
Vocativepaṭhyamāna paṭhyamānau paṭhyamānāḥ
Accusativepaṭhyamānam paṭhyamānau paṭhyamānān
Instrumentalpaṭhyamānena paṭhyamānābhyām paṭhyamānaiḥ paṭhyamānebhiḥ
Dativepaṭhyamānāya paṭhyamānābhyām paṭhyamānebhyaḥ
Ablativepaṭhyamānāt paṭhyamānābhyām paṭhyamānebhyaḥ
Genitivepaṭhyamānasya paṭhyamānayoḥ paṭhyamānānām
Locativepaṭhyamāne paṭhyamānayoḥ paṭhyamāneṣu

Compound paṭhyamāna -

Adverb -paṭhyamānam -paṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria