Declension table of ?pipāṭhayiṣya

Deva

MasculineSingularDualPlural
Nominativepipāṭhayiṣyaḥ pipāṭhayiṣyau pipāṭhayiṣyāḥ
Vocativepipāṭhayiṣya pipāṭhayiṣyau pipāṭhayiṣyāḥ
Accusativepipāṭhayiṣyam pipāṭhayiṣyau pipāṭhayiṣyān
Instrumentalpipāṭhayiṣyeṇa pipāṭhayiṣyābhyām pipāṭhayiṣyaiḥ pipāṭhayiṣyebhiḥ
Dativepipāṭhayiṣyāya pipāṭhayiṣyābhyām pipāṭhayiṣyebhyaḥ
Ablativepipāṭhayiṣyāt pipāṭhayiṣyābhyām pipāṭhayiṣyebhyaḥ
Genitivepipāṭhayiṣyasya pipāṭhayiṣyayoḥ pipāṭhayiṣyāṇām
Locativepipāṭhayiṣye pipāṭhayiṣyayoḥ pipāṭhayiṣyeṣu

Compound pipāṭhayiṣya -

Adverb -pipāṭhayiṣyam -pipāṭhayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria