Declension table of ?paṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṭhiṣyan paṭhiṣyantau paṭhiṣyantaḥ
Vocativepaṭhiṣyan paṭhiṣyantau paṭhiṣyantaḥ
Accusativepaṭhiṣyantam paṭhiṣyantau paṭhiṣyataḥ
Instrumentalpaṭhiṣyatā paṭhiṣyadbhyām paṭhiṣyadbhiḥ
Dativepaṭhiṣyate paṭhiṣyadbhyām paṭhiṣyadbhyaḥ
Ablativepaṭhiṣyataḥ paṭhiṣyadbhyām paṭhiṣyadbhyaḥ
Genitivepaṭhiṣyataḥ paṭhiṣyatoḥ paṭhiṣyatām
Locativepaṭhiṣyati paṭhiṣyatoḥ paṭhiṣyatsu

Compound paṭhiṣyat -

Adverb -paṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria