Declension table of ?pipaṭhiṣyā

Deva

FeminineSingularDualPlural
Nominativepipaṭhiṣyā pipaṭhiṣye pipaṭhiṣyāḥ
Vocativepipaṭhiṣye pipaṭhiṣye pipaṭhiṣyāḥ
Accusativepipaṭhiṣyām pipaṭhiṣye pipaṭhiṣyāḥ
Instrumentalpipaṭhiṣyayā pipaṭhiṣyābhyām pipaṭhiṣyābhiḥ
Dativepipaṭhiṣyāyai pipaṭhiṣyābhyām pipaṭhiṣyābhyaḥ
Ablativepipaṭhiṣyāyāḥ pipaṭhiṣyābhyām pipaṭhiṣyābhyaḥ
Genitivepipaṭhiṣyāyāḥ pipaṭhiṣyayoḥ pipaṭhiṣyāṇām
Locativepipaṭhiṣyāyām pipaṭhiṣyayoḥ pipaṭhiṣyāsu

Adverb -pipaṭhiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria