Conjugation tables of nṛt

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnṛtyāmi nṛtyāvaḥ nṛtyāmaḥ
Secondnṛtyasi nṛtyathaḥ nṛtyatha
Thirdnṛtyati nṛtyataḥ nṛtyanti


PassiveSingularDualPlural
Firstnṛtye nṛtyāvahe nṛtyāmahe
Secondnṛtyase nṛtyethe nṛtyadhve
Thirdnṛtyate nṛtyete nṛtyante


Imperfect

ActiveSingularDualPlural
Firstanṛtyam anṛtyāva anṛtyāma
Secondanṛtyaḥ anṛtyatam anṛtyata
Thirdanṛtyat anṛtyatām anṛtyan


PassiveSingularDualPlural
Firstanṛtye anṛtyāvahi anṛtyāmahi
Secondanṛtyathāḥ anṛtyethām anṛtyadhvam
Thirdanṛtyata anṛtyetām anṛtyanta


Optative

ActiveSingularDualPlural
Firstnṛtyeyam nṛtyeva nṛtyema
Secondnṛtyeḥ nṛtyetam nṛtyeta
Thirdnṛtyet nṛtyetām nṛtyeyuḥ


PassiveSingularDualPlural
Firstnṛtyeya nṛtyevahi nṛtyemahi
Secondnṛtyethāḥ nṛtyeyāthām nṛtyedhvam
Thirdnṛtyeta nṛtyeyātām nṛtyeran


Imperative

ActiveSingularDualPlural
Firstnṛtyāni nṛtyāva nṛtyāma
Secondnṛtya nṛtyatam nṛtyata
Thirdnṛtyatu nṛtyatām nṛtyantu


PassiveSingularDualPlural
Firstnṛtyai nṛtyāvahai nṛtyāmahai
Secondnṛtyasva nṛtyethām nṛtyadhvam
Thirdnṛtyatām nṛtyetām nṛtyantām


Future

ActiveSingularDualPlural
Firstnartsyāmi nartiṣyāmi nartsyāvaḥ nartiṣyāvaḥ nartsyāmaḥ nartiṣyāmaḥ
Secondnartsyasi nartiṣyasi nartsyathaḥ nartiṣyathaḥ nartsyatha nartiṣyatha
Thirdnartsyati nartiṣyati nartsyataḥ nartiṣyataḥ nartsyanti nartiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstnarttāsmi nartitāsmi narttāsvaḥ nartitāsvaḥ narttāsmaḥ nartitāsmaḥ
Secondnarttāsi nartitāsi narttāsthaḥ nartitāsthaḥ narttāstha nartitāstha
Thirdnarttā nartitā narttārau nartitārau narttāraḥ nartitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanarta nanṛtiva nanṛtima
Secondnanartitha nanṛtathuḥ nanṛta
Thirdnanarta nanṛtatuḥ nanṛtuḥ


Benedictive

ActiveSingularDualPlural
Firstnṛtyāsam nṛtyāsva nṛtyāsma
Secondnṛtyāḥ nṛtyāstam nṛtyāsta
Thirdnṛtyāt nṛtyāstām nṛtyāsuḥ

Participles

Past Passive Participle
nṛtta m. n. nṛttā f.

Past Active Participle
nṛttavat m. n. nṛttavatī f.

Present Active Participle
nṛtyat m. n. nṛtyantī f.

Present Passive Participle
nṛtyamāna m. n. nṛtyamānā f.

Future Active Participle
nartsyat m. n. nartsyantī f.

Future Active Participle
nartiṣyat m. n. nartiṣyantī f.

Future Passive Participle
narttavya m. n. narttavyā f.

Future Passive Participle
nartitavya m. n. nartitavyā f.

Future Passive Participle
nṛtya m. n. nṛtyā f.

Future Passive Participle
nartanīya m. n. nartanīyā f.

Perfect Active Participle
nanṛtvas m. n. nanṛtuṣī f.

Indeclinable forms

Infinitive
narttum

Infinitive
nartitum

Absolutive
nṛttvā

Absolutive
-nṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstnartayāmi nartayāvaḥ nartayāmaḥ
Secondnartayasi nartayathaḥ nartayatha
Thirdnartayati nartayataḥ nartayanti


MiddleSingularDualPlural
Firstnartaye nartayāvahe nartayāmahe
Secondnartayase nartayethe nartayadhve
Thirdnartayate nartayete nartayante


PassiveSingularDualPlural
Firstnartye nartyāvahe nartyāmahe
Secondnartyase nartyethe nartyadhve
Thirdnartyate nartyete nartyante


Imperfect

ActiveSingularDualPlural
Firstanartayam anartayāva anartayāma
Secondanartayaḥ anartayatam anartayata
Thirdanartayat anartayatām anartayan


MiddleSingularDualPlural
Firstanartaye anartayāvahi anartayāmahi
Secondanartayathāḥ anartayethām anartayadhvam
Thirdanartayata anartayetām anartayanta


PassiveSingularDualPlural
Firstanartye anartyāvahi anartyāmahi
Secondanartyathāḥ anartyethām anartyadhvam
Thirdanartyata anartyetām anartyanta


Optative

ActiveSingularDualPlural
Firstnartayeyam nartayeva nartayema
Secondnartayeḥ nartayetam nartayeta
Thirdnartayet nartayetām nartayeyuḥ


MiddleSingularDualPlural
Firstnartayeya nartayevahi nartayemahi
Secondnartayethāḥ nartayeyāthām nartayedhvam
Thirdnartayeta nartayeyātām nartayeran


PassiveSingularDualPlural
Firstnartyeya nartyevahi nartyemahi
Secondnartyethāḥ nartyeyāthām nartyedhvam
Thirdnartyeta nartyeyātām nartyeran


Imperative

ActiveSingularDualPlural
Firstnartayāni nartayāva nartayāma
Secondnartaya nartayatam nartayata
Thirdnartayatu nartayatām nartayantu


MiddleSingularDualPlural
Firstnartayai nartayāvahai nartayāmahai
Secondnartayasva nartayethām nartayadhvam
Thirdnartayatām nartayetām nartayantām


PassiveSingularDualPlural
Firstnartyai nartyāvahai nartyāmahai
Secondnartyasva nartyethām nartyadhvam
Thirdnartyatām nartyetām nartyantām


Future

ActiveSingularDualPlural
Firstnartayiṣyāmi nartayiṣyāvaḥ nartayiṣyāmaḥ
Secondnartayiṣyasi nartayiṣyathaḥ nartayiṣyatha
Thirdnartayiṣyati nartayiṣyataḥ nartayiṣyanti


MiddleSingularDualPlural
Firstnartayiṣye nartayiṣyāvahe nartayiṣyāmahe
Secondnartayiṣyase nartayiṣyethe nartayiṣyadhve
Thirdnartayiṣyate nartayiṣyete nartayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnartayitāsmi nartayitāsvaḥ nartayitāsmaḥ
Secondnartayitāsi nartayitāsthaḥ nartayitāstha
Thirdnartayitā nartayitārau nartayitāraḥ

Participles

Past Passive Participle
nartita m. n. nartitā f.

Past Active Participle
nartitavat m. n. nartitavatī f.

Present Active Participle
nartayat m. n. nartayantī f.

Present Middle Participle
nartayamāna m. n. nartayamānā f.

Present Passive Participle
nartyamāna m. n. nartyamānā f.

Future Active Participle
nartayiṣyat m. n. nartayiṣyantī f.

Future Middle Participle
nartayiṣyamāṇa m. n. nartayiṣyamāṇā f.

Future Passive Participle
nartya m. n. nartyā f.

Future Passive Participle
nartanīya m. n. nartanīyā f.

Future Passive Participle
nartayitavya m. n. nartayitavyā f.

Indeclinable forms

Infinitive
nartayitum

Absolutive
nartayitvā

Absolutive
-nartya

Periphrastic Perfect
nartayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstnarīnartmi narīnartīmi narīnartvaḥ narīnartmaḥ
Secondnarīnartsi narīnartīṣi narīnartthaḥ narīnarttha
Thirdnarīnartti narīnartīti narīnarttaḥ narīnartati


MiddleSingularDualPlural
Firstnarīnṛtye narīnṛtyāvahe narīnṛtyāmahe
Secondnarīnṛtyase narīnṛtyethe narīnṛtyadhve
Thirdnarīnṛtyate narīnṛtyete narīnṛtyante


Imperfect

ActiveSingularDualPlural
Firstanarīnartam anarīnartva anarīnartma
Secondanarīnartīḥ anarīnart anarīnarttam anarīnartta
Thirdanarīnartīt anarīnart anarīnarttām anarīnartuḥ


MiddleSingularDualPlural
Firstanarīnṛtye anarīnṛtyāvahi anarīnṛtyāmahi
Secondanarīnṛtyathāḥ anarīnṛtyethām anarīnṛtyadhvam
Thirdanarīnṛtyata anarīnṛtyetām anarīnṛtyanta


Optative

ActiveSingularDualPlural
Firstnarīnartyām narīnartyāva narīnartyāma
Secondnarīnartyāḥ narīnartyātam narīnartyāta
Thirdnarīnartyāt narīnartyātām narīnartyuḥ


MiddleSingularDualPlural
Firstnarīnṛtyeya narīnṛtyevahi narīnṛtyemahi
Secondnarīnṛtyethāḥ narīnṛtyeyāthām narīnṛtyedhvam
Thirdnarīnṛtyeta narīnṛtyeyātām narīnṛtyeran


Imperative

ActiveSingularDualPlural
Firstnarīnartāni narīnartāva narīnartāma
Secondnarīnarddhi narīnarttam narīnartta
Thirdnarīnarttu narīnartītu narīnarttām narīnartatu


MiddleSingularDualPlural
Firstnarīnṛtyai narīnṛtyāvahai narīnṛtyāmahai
Secondnarīnṛtyasva narīnṛtyethām narīnṛtyadhvam
Thirdnarīnṛtyatām narīnṛtyetām narīnṛtyantām

Participles

Present Active Participle
narīnartat m. n. narīnartatī f.

Present Middle Participle
narīnṛtyamāna m. n. narīnṛtyamānā f.

Indeclinable forms

Periphrastic Perfect
narīnṛtyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstninṛtsāmi ninartiṣāmi ninṛtsāvaḥ ninartiṣāvaḥ ninṛtsāmaḥ ninartiṣāmaḥ
Secondninṛtsasi ninartiṣasi ninṛtsathaḥ ninartiṣathaḥ ninṛtsatha ninartiṣatha
Thirdninṛtsati ninartiṣati ninṛtsataḥ ninartiṣataḥ ninṛtsanti ninartiṣanti


PassiveSingularDualPlural
Firstninṛtsye ninartiṣye ninṛtsyāvahe ninartiṣyāvahe ninṛtsyāmahe ninartiṣyāmahe
Secondninṛtsyase ninartiṣyase ninṛtsyethe ninartiṣyethe ninṛtsyadhve ninartiṣyadhve
Thirdninṛtsyate ninartiṣyate ninṛtsyete ninartiṣyete ninṛtsyante ninartiṣyante


Imperfect

ActiveSingularDualPlural
Firstaninṛtsam aninartiṣam aninṛtsāva aninartiṣāva aninṛtsāma aninartiṣāma
Secondaninṛtsaḥ aninartiṣaḥ aninṛtsatam aninartiṣatam aninṛtsata aninartiṣata
Thirdaninṛtsat aninartiṣat aninṛtsatām aninartiṣatām aninṛtsan aninartiṣan


PassiveSingularDualPlural
Firstaninṛtsye aninartiṣye aninṛtsyāvahi aninartiṣyāvahi aninṛtsyāmahi aninartiṣyāmahi
Secondaninṛtsyathāḥ aninartiṣyathāḥ aninṛtsyethām aninartiṣyethām aninṛtsyadhvam aninartiṣyadhvam
Thirdaninṛtsyata aninartiṣyata aninṛtsyetām aninartiṣyetām aninṛtsyanta aninartiṣyanta


Optative

ActiveSingularDualPlural
Firstninṛtseyam ninartiṣeyam ninṛtseva ninartiṣeva ninṛtsema ninartiṣema
Secondninṛtseḥ ninartiṣeḥ ninṛtsetam ninartiṣetam ninṛtseta ninartiṣeta
Thirdninṛtset ninartiṣet ninṛtsetām ninartiṣetām ninṛtseyuḥ ninartiṣeyuḥ


PassiveSingularDualPlural
Firstninṛtsyeya ninartiṣyeya ninṛtsyevahi ninartiṣyevahi ninṛtsyemahi ninartiṣyemahi
Secondninṛtsyethāḥ ninartiṣyethāḥ ninṛtsyeyāthām ninartiṣyeyāthām ninṛtsyedhvam ninartiṣyedhvam
Thirdninṛtsyeta ninartiṣyeta ninṛtsyeyātām ninartiṣyeyātām ninṛtsyeran ninartiṣyeran


Imperative

ActiveSingularDualPlural
Firstninṛtsāni ninartiṣāṇi ninṛtsāva ninartiṣāva ninṛtsāma ninartiṣāma
Secondninṛtsa ninartiṣa ninṛtsatam ninartiṣatam ninṛtsata ninartiṣata
Thirdninṛtsatu ninartiṣatu ninṛtsatām ninartiṣatām ninṛtsantu ninartiṣantu


PassiveSingularDualPlural
Firstninṛtsyai ninartiṣyai ninṛtsyāvahai ninartiṣyāvahai ninṛtsyāmahai ninartiṣyāmahai
Secondninṛtsyasva ninartiṣyasva ninṛtsyethām ninartiṣyethām ninṛtsyadhvam ninartiṣyadhvam
Thirdninṛtsyatām ninartiṣyatām ninṛtsyetām ninartiṣyetām ninṛtsyantām ninartiṣyantām


Future

ActiveSingularDualPlural
Firstninṛtsyāmi ninartiṣyāmi ninṛtsyāvaḥ ninartiṣyāvaḥ ninṛtsyāmaḥ ninartiṣyāmaḥ
Secondninṛtsyasi ninartiṣyasi ninṛtsyathaḥ ninartiṣyathaḥ ninṛtsyatha ninartiṣyatha
Thirdninṛtsyati ninartiṣyati ninṛtsyataḥ ninartiṣyataḥ ninṛtsyanti ninartiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstninṛtsitāsmi ninartiṣitāsmi ninṛtsitāsvaḥ ninartiṣitāsvaḥ ninṛtsitāsmaḥ ninartiṣitāsmaḥ
Secondninṛtsitāsi ninartiṣitāsi ninṛtsitāsthaḥ ninartiṣitāsthaḥ ninṛtsitāstha ninartiṣitāstha
Thirdninṛtsitā ninartiṣitā ninṛtsitārau ninartiṣitārau ninṛtsitāraḥ ninartiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstnininṛtsa nininartiṣa nininṛtsiva nininartiṣiva nininṛtsima nininartiṣima
Secondnininṛtsitha nininartiṣitha nininṛtsathuḥ nininartiṣathuḥ nininṛtsa nininartiṣa
Thirdnininṛtsa nininartiṣa nininṛtsatuḥ nininartiṣatuḥ nininṛtsuḥ nininartiṣuḥ

Participles

Past Passive Participle
ninṛtsita m. n. ninṛtsitā f.

Past Passive Participle
ninartiṣita m. n. ninartiṣitā f.

Past Active Participle
ninartiṣitavat m. n. ninartiṣitavatī f.

Past Active Participle
ninṛtsitavat m. n. ninṛtsitavatī f.

Present Active Participle
ninṛtsat m. n. ninṛtsantī f.

Present Active Participle
ninartiṣat m. n. ninartiṣantī f.

Present Passive Participle
ninṛtsyamāna m. n. ninṛtsyamānā f.

Present Passive Participle
ninartiṣyamāṇa m. n. ninartiṣyamāṇā f.

Future Active Participle
ninartiṣyat m. n. ninartiṣyantī f.

Future Active Participle
ninṛtsyat m. n. ninṛtsyantī f.

Future Passive Participle
ninartiṣaṇīya m. n. ninartiṣaṇīyā f.

Future Passive Participle
ninartiṣya m. n. ninartiṣyā f.

Future Passive Participle
ninartiṣitavya m. n. ninartiṣitavyā f.

Future Passive Participle
ninṛtsanīya m. n. ninṛtsanīyā f.

Future Passive Participle
ninṛtsya m. n. ninṛtsyā f.

Future Passive Participle
ninṛtsitavya m. n. ninṛtsitavyā f.

Perfect Active Participle
nininṛtsvas m. n. nininṛtsuṣī f.

Perfect Active Participle
nininartiṣvas m. n. nininartiṣuṣī f.

Indeclinable forms

Infinitive
ninṛtsitum

Infinitive
ninartiṣitum

Absolutive
ninṛtsitvā

Absolutive
ninartiṣitvā

Absolutive
-ninṛtsya

Absolutive
-ninartiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria