Declension table of ?ninṛtsat

Deva

MasculineSingularDualPlural
Nominativeninṛtsan ninṛtsantau ninṛtsantaḥ
Vocativeninṛtsan ninṛtsantau ninṛtsantaḥ
Accusativeninṛtsantam ninṛtsantau ninṛtsataḥ
Instrumentalninṛtsatā ninṛtsadbhyām ninṛtsadbhiḥ
Dativeninṛtsate ninṛtsadbhyām ninṛtsadbhyaḥ
Ablativeninṛtsataḥ ninṛtsadbhyām ninṛtsadbhyaḥ
Genitiveninṛtsataḥ ninṛtsatoḥ ninṛtsatām
Locativeninṛtsati ninṛtsatoḥ ninṛtsatsu

Compound ninṛtsat -

Adverb -ninṛtsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria