Declension table of ?nṛtyamānā

Deva

FeminineSingularDualPlural
Nominativenṛtyamānā nṛtyamāne nṛtyamānāḥ
Vocativenṛtyamāne nṛtyamāne nṛtyamānāḥ
Accusativenṛtyamānām nṛtyamāne nṛtyamānāḥ
Instrumentalnṛtyamānayā nṛtyamānābhyām nṛtyamānābhiḥ
Dativenṛtyamānāyai nṛtyamānābhyām nṛtyamānābhyaḥ
Ablativenṛtyamānāyāḥ nṛtyamānābhyām nṛtyamānābhyaḥ
Genitivenṛtyamānāyāḥ nṛtyamānayoḥ nṛtyamānānām
Locativenṛtyamānāyām nṛtyamānayoḥ nṛtyamānāsu

Adverb -nṛtyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria