Declension table of ?nṛtyantī

Deva

FeminineSingularDualPlural
Nominativenṛtyantī nṛtyantyau nṛtyantyaḥ
Vocativenṛtyanti nṛtyantyau nṛtyantyaḥ
Accusativenṛtyantīm nṛtyantyau nṛtyantīḥ
Instrumentalnṛtyantyā nṛtyantībhyām nṛtyantībhiḥ
Dativenṛtyantyai nṛtyantībhyām nṛtyantībhyaḥ
Ablativenṛtyantyāḥ nṛtyantībhyām nṛtyantībhyaḥ
Genitivenṛtyantyāḥ nṛtyantyoḥ nṛtyantīnām
Locativenṛtyantyām nṛtyantyoḥ nṛtyantīṣu

Compound nṛtyanti - nṛtyantī -

Adverb -nṛtyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria