Declension table of ?ninartiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeninartiṣaṇīyā ninartiṣaṇīye ninartiṣaṇīyāḥ
Vocativeninartiṣaṇīye ninartiṣaṇīye ninartiṣaṇīyāḥ
Accusativeninartiṣaṇīyām ninartiṣaṇīye ninartiṣaṇīyāḥ
Instrumentalninartiṣaṇīyayā ninartiṣaṇīyābhyām ninartiṣaṇīyābhiḥ
Dativeninartiṣaṇīyāyai ninartiṣaṇīyābhyām ninartiṣaṇīyābhyaḥ
Ablativeninartiṣaṇīyāyāḥ ninartiṣaṇīyābhyām ninartiṣaṇīyābhyaḥ
Genitiveninartiṣaṇīyāyāḥ ninartiṣaṇīyayoḥ ninartiṣaṇīyānām
Locativeninartiṣaṇīyāyām ninartiṣaṇīyayoḥ ninartiṣaṇīyāsu

Adverb -ninartiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria