Declension table of ?narīnṛtyamāna

Deva

NeuterSingularDualPlural
Nominativenarīnṛtyamānam narīnṛtyamāne narīnṛtyamānāni
Vocativenarīnṛtyamāna narīnṛtyamāne narīnṛtyamānāni
Accusativenarīnṛtyamānam narīnṛtyamāne narīnṛtyamānāni
Instrumentalnarīnṛtyamānena narīnṛtyamānābhyām narīnṛtyamānaiḥ
Dativenarīnṛtyamānāya narīnṛtyamānābhyām narīnṛtyamānebhyaḥ
Ablativenarīnṛtyamānāt narīnṛtyamānābhyām narīnṛtyamānebhyaḥ
Genitivenarīnṛtyamānasya narīnṛtyamānayoḥ narīnṛtyamānānām
Locativenarīnṛtyamāne narīnṛtyamānayoḥ narīnṛtyamāneṣu

Compound narīnṛtyamāna -

Adverb -narīnṛtyamānam -narīnṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria