Declension table of ?narīnartat

Deva

MasculineSingularDualPlural
Nominativenarīnartan narīnartantau narīnartantaḥ
Vocativenarīnartan narīnartantau narīnartantaḥ
Accusativenarīnartantam narīnartantau narīnartataḥ
Instrumentalnarīnartatā narīnartadbhyām narīnartadbhiḥ
Dativenarīnartate narīnartadbhyām narīnartadbhyaḥ
Ablativenarīnartataḥ narīnartadbhyām narīnartadbhyaḥ
Genitivenarīnartataḥ narīnartatoḥ narīnartatām
Locativenarīnartati narīnartatoḥ narīnartatsu

Compound narīnartat -

Adverb -narīnartantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria