Declension table of ?nartayiṣyat

Deva

NeuterSingularDualPlural
Nominativenartayiṣyat nartayiṣyantī nartayiṣyatī nartayiṣyanti
Vocativenartayiṣyat nartayiṣyantī nartayiṣyatī nartayiṣyanti
Accusativenartayiṣyat nartayiṣyantī nartayiṣyatī nartayiṣyanti
Instrumentalnartayiṣyatā nartayiṣyadbhyām nartayiṣyadbhiḥ
Dativenartayiṣyate nartayiṣyadbhyām nartayiṣyadbhyaḥ
Ablativenartayiṣyataḥ nartayiṣyadbhyām nartayiṣyadbhyaḥ
Genitivenartayiṣyataḥ nartayiṣyatoḥ nartayiṣyatām
Locativenartayiṣyati nartayiṣyatoḥ nartayiṣyatsu

Adverb -nartayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria