Declension table of ?ninartiṣitavatī

Deva

FeminineSingularDualPlural
Nominativeninartiṣitavatī ninartiṣitavatyau ninartiṣitavatyaḥ
Vocativeninartiṣitavati ninartiṣitavatyau ninartiṣitavatyaḥ
Accusativeninartiṣitavatīm ninartiṣitavatyau ninartiṣitavatīḥ
Instrumentalninartiṣitavatyā ninartiṣitavatībhyām ninartiṣitavatībhiḥ
Dativeninartiṣitavatyai ninartiṣitavatībhyām ninartiṣitavatībhyaḥ
Ablativeninartiṣitavatyāḥ ninartiṣitavatībhyām ninartiṣitavatībhyaḥ
Genitiveninartiṣitavatyāḥ ninartiṣitavatyoḥ ninartiṣitavatīnām
Locativeninartiṣitavatyām ninartiṣitavatyoḥ ninartiṣitavatīṣu

Compound ninartiṣitavati - ninartiṣitavatī -

Adverb -ninartiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria