Declension table of ?nartiṣyat

Deva

MasculineSingularDualPlural
Nominativenartiṣyan nartiṣyantau nartiṣyantaḥ
Vocativenartiṣyan nartiṣyantau nartiṣyantaḥ
Accusativenartiṣyantam nartiṣyantau nartiṣyataḥ
Instrumentalnartiṣyatā nartiṣyadbhyām nartiṣyadbhiḥ
Dativenartiṣyate nartiṣyadbhyām nartiṣyadbhyaḥ
Ablativenartiṣyataḥ nartiṣyadbhyām nartiṣyadbhyaḥ
Genitivenartiṣyataḥ nartiṣyatoḥ nartiṣyatām
Locativenartiṣyati nartiṣyatoḥ nartiṣyatsu

Compound nartiṣyat -

Adverb -nartiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria